Declension table of ?ghṛtapūrṇaka

Deva

MasculineSingularDualPlural
Nominativeghṛtapūrṇakaḥ ghṛtapūrṇakau ghṛtapūrṇakāḥ
Vocativeghṛtapūrṇaka ghṛtapūrṇakau ghṛtapūrṇakāḥ
Accusativeghṛtapūrṇakam ghṛtapūrṇakau ghṛtapūrṇakān
Instrumentalghṛtapūrṇakena ghṛtapūrṇakābhyām ghṛtapūrṇakaiḥ ghṛtapūrṇakebhiḥ
Dativeghṛtapūrṇakāya ghṛtapūrṇakābhyām ghṛtapūrṇakebhyaḥ
Ablativeghṛtapūrṇakāt ghṛtapūrṇakābhyām ghṛtapūrṇakebhyaḥ
Genitiveghṛtapūrṇakasya ghṛtapūrṇakayoḥ ghṛtapūrṇakānām
Locativeghṛtapūrṇake ghṛtapūrṇakayoḥ ghṛtapūrṇakeṣu

Compound ghṛtapūrṇaka -

Adverb -ghṛtapūrṇakam -ghṛtapūrṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria