Declension table of ?ghṛtapūrṇa

Deva

MasculineSingularDualPlural
Nominativeghṛtapūrṇaḥ ghṛtapūrṇau ghṛtapūrṇāḥ
Vocativeghṛtapūrṇa ghṛtapūrṇau ghṛtapūrṇāḥ
Accusativeghṛtapūrṇam ghṛtapūrṇau ghṛtapūrṇān
Instrumentalghṛtapūrṇena ghṛtapūrṇābhyām ghṛtapūrṇaiḥ ghṛtapūrṇebhiḥ
Dativeghṛtapūrṇāya ghṛtapūrṇābhyām ghṛtapūrṇebhyaḥ
Ablativeghṛtapūrṇāt ghṛtapūrṇābhyām ghṛtapūrṇebhyaḥ
Genitiveghṛtapūrṇasya ghṛtapūrṇayoḥ ghṛtapūrṇānām
Locativeghṛtapūrṇe ghṛtapūrṇayoḥ ghṛtapūrṇeṣu

Compound ghṛtapūrṇa -

Adverb -ghṛtapūrṇam -ghṛtapūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria