Declension table of ?ghṛtapluta

Deva

NeuterSingularDualPlural
Nominativeghṛtaplutam ghṛtaplute ghṛtaplutāni
Vocativeghṛtapluta ghṛtaplute ghṛtaplutāni
Accusativeghṛtaplutam ghṛtaplute ghṛtaplutāni
Instrumentalghṛtaplutena ghṛtaplutābhyām ghṛtaplutaiḥ
Dativeghṛtaplutāya ghṛtaplutābhyām ghṛtaplutebhyaḥ
Ablativeghṛtaplutāt ghṛtaplutābhyām ghṛtaplutebhyaḥ
Genitiveghṛtaplutasya ghṛtaplutayoḥ ghṛtaplutānām
Locativeghṛtaplute ghṛtaplutayoḥ ghṛtapluteṣu

Compound ghṛtapluta -

Adverb -ghṛtaplutam -ghṛtaplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria