Declension table of ?ghṛtahasta

Deva

MasculineSingularDualPlural
Nominativeghṛtahastaḥ ghṛtahastau ghṛtahastāḥ
Vocativeghṛtahasta ghṛtahastau ghṛtahastāḥ
Accusativeghṛtahastam ghṛtahastau ghṛtahastān
Instrumentalghṛtahastena ghṛtahastābhyām ghṛtahastaiḥ ghṛtahastebhiḥ
Dativeghṛtahastāya ghṛtahastābhyām ghṛtahastebhyaḥ
Ablativeghṛtahastāt ghṛtahastābhyām ghṛtahastebhyaḥ
Genitiveghṛtahastasya ghṛtahastayoḥ ghṛtahastānām
Locativeghṛtahaste ghṛtahastayoḥ ghṛtahasteṣu

Compound ghṛtahasta -

Adverb -ghṛtahastam -ghṛtahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria