Declension table of ?ghṛtabhājana

Deva

NeuterSingularDualPlural
Nominativeghṛtabhājanam ghṛtabhājane ghṛtabhājanāni
Vocativeghṛtabhājana ghṛtabhājane ghṛtabhājanāni
Accusativeghṛtabhājanam ghṛtabhājane ghṛtabhājanāni
Instrumentalghṛtabhājanena ghṛtabhājanābhyām ghṛtabhājanaiḥ
Dativeghṛtabhājanāya ghṛtabhājanābhyām ghṛtabhājanebhyaḥ
Ablativeghṛtabhājanāt ghṛtabhājanābhyām ghṛtabhājanebhyaḥ
Genitiveghṛtabhājanasya ghṛtabhājanayoḥ ghṛtabhājanānām
Locativeghṛtabhājane ghṛtabhājanayoḥ ghṛtabhājaneṣu

Compound ghṛtabhājana -

Adverb -ghṛtabhājanam -ghṛtabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria