Declension table of ?ghṛṣvirādhas

Deva

MasculineSingularDualPlural
Nominativeghṛṣvirādhāḥ ghṛṣvirādhasau ghṛṣvirādhasaḥ
Vocativeghṛṣvirādhaḥ ghṛṣvirādhasau ghṛṣvirādhasaḥ
Accusativeghṛṣvirādhasam ghṛṣvirādhasau ghṛṣvirādhasaḥ
Instrumentalghṛṣvirādhasā ghṛṣvirādhobhyām ghṛṣvirādhobhiḥ
Dativeghṛṣvirādhase ghṛṣvirādhobhyām ghṛṣvirādhobhyaḥ
Ablativeghṛṣvirādhasaḥ ghṛṣvirādhobhyām ghṛṣvirādhobhyaḥ
Genitiveghṛṣvirādhasaḥ ghṛṣvirādhasoḥ ghṛṣvirādhasām
Locativeghṛṣvirādhasi ghṛṣvirādhasoḥ ghṛṣvirādhaḥsu

Compound ghṛṣvirādhas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria