Declension table of ?ghṛṇācakṣus

Deva

NeuterSingularDualPlural
Nominativeghṛṇācakṣuḥ ghṛṇācakṣuṣī ghṛṇācakṣūṃṣi
Vocativeghṛṇācakṣuḥ ghṛṇācakṣuṣī ghṛṇācakṣūṃṣi
Accusativeghṛṇācakṣuḥ ghṛṇācakṣuṣī ghṛṇācakṣūṃṣi
Instrumentalghṛṇācakṣuṣā ghṛṇācakṣurbhyām ghṛṇācakṣurbhiḥ
Dativeghṛṇācakṣuṣe ghṛṇācakṣurbhyām ghṛṇācakṣurbhyaḥ
Ablativeghṛṇācakṣuṣaḥ ghṛṇācakṣurbhyām ghṛṇācakṣurbhyaḥ
Genitiveghṛṇācakṣuṣaḥ ghṛṇācakṣuṣoḥ ghṛṇācakṣuṣām
Locativeghṛṇācakṣuṣi ghṛṇācakṣuṣoḥ ghṛṇācakṣuḥṣu

Compound ghṛṇācakṣus -

Adverb -ghṛṇācakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria