Declension table of ?gehedhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativegehedhṛṣṭā gehedhṛṣṭe gehedhṛṣṭāḥ
Vocativegehedhṛṣṭe gehedhṛṣṭe gehedhṛṣṭāḥ
Accusativegehedhṛṣṭām gehedhṛṣṭe gehedhṛṣṭāḥ
Instrumentalgehedhṛṣṭayā gehedhṛṣṭābhyām gehedhṛṣṭābhiḥ
Dativegehedhṛṣṭāyai gehedhṛṣṭābhyām gehedhṛṣṭābhyaḥ
Ablativegehedhṛṣṭāyāḥ gehedhṛṣṭābhyām gehedhṛṣṭābhyaḥ
Genitivegehedhṛṣṭāyāḥ gehedhṛṣṭayoḥ gehedhṛṣṭānām
Locativegehedhṛṣṭāyām gehedhṛṣṭayoḥ gehedhṛṣṭāsu

Adverb -gehedhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria