Declension table of ?gehedhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativegehedhṛṣṭaḥ gehedhṛṣṭau gehedhṛṣṭāḥ
Vocativegehedhṛṣṭa gehedhṛṣṭau gehedhṛṣṭāḥ
Accusativegehedhṛṣṭam gehedhṛṣṭau gehedhṛṣṭān
Instrumentalgehedhṛṣṭena gehedhṛṣṭābhyām gehedhṛṣṭaiḥ gehedhṛṣṭebhiḥ
Dativegehedhṛṣṭāya gehedhṛṣṭābhyām gehedhṛṣṭebhyaḥ
Ablativegehedhṛṣṭāt gehedhṛṣṭābhyām gehedhṛṣṭebhyaḥ
Genitivegehedhṛṣṭasya gehedhṛṣṭayoḥ gehedhṛṣṭānām
Locativegehedhṛṣṭe gehedhṛṣṭayoḥ gehedhṛṣṭeṣu

Compound gehedhṛṣṭa -

Adverb -gehedhṛṣṭam -gehedhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria