Declension table of ?geṣṇa

Deva

MasculineSingularDualPlural
Nominativegeṣṇaḥ geṣṇau geṣṇāḥ
Vocativegeṣṇa geṣṇau geṣṇāḥ
Accusativegeṣṇam geṣṇau geṣṇān
Instrumentalgeṣṇena geṣṇābhyām geṣṇaiḥ geṣṇebhiḥ
Dativegeṣṇāya geṣṇābhyām geṣṇebhyaḥ
Ablativegeṣṇāt geṣṇābhyām geṣṇebhyaḥ
Genitivegeṣṇasya geṣṇayoḥ geṣṇānām
Locativegeṣṇe geṣṇayoḥ geṣṇeṣu

Compound geṣṇa -

Adverb -geṣṇam -geṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria