Declension table of ?gayāmāhātmya

Deva

NeuterSingularDualPlural
Nominativegayāmāhātmyam gayāmāhātmye gayāmāhātmyāni
Vocativegayāmāhātmya gayāmāhātmye gayāmāhātmyāni
Accusativegayāmāhātmyam gayāmāhātmye gayāmāhātmyāni
Instrumentalgayāmāhātmyena gayāmāhātmyābhyām gayāmāhātmyaiḥ
Dativegayāmāhātmyāya gayāmāhātmyābhyām gayāmāhātmyebhyaḥ
Ablativegayāmāhātmyāt gayāmāhātmyābhyām gayāmāhātmyebhyaḥ
Genitivegayāmāhātmyasya gayāmāhātmyayoḥ gayāmāhātmyānām
Locativegayāmāhātmye gayāmāhātmyayoḥ gayāmāhātmyeṣu

Compound gayāmāhātmya -

Adverb -gayāmāhātmyam -gayāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria