Declension table of ?gavāyuta

Deva

NeuterSingularDualPlural
Nominativegavāyutam gavāyute gavāyutāni
Vocativegavāyuta gavāyute gavāyutāni
Accusativegavāyutam gavāyute gavāyutāni
Instrumentalgavāyutena gavāyutābhyām gavāyutaiḥ
Dativegavāyutāya gavāyutābhyām gavāyutebhyaḥ
Ablativegavāyutāt gavāyutābhyām gavāyutebhyaḥ
Genitivegavāyutasya gavāyutayoḥ gavāyutānām
Locativegavāyute gavāyutayoḥ gavāyuteṣu

Compound gavāyuta -

Adverb -gavāyutam -gavāyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria