Declension table of ?gavāmpati

Deva

MasculineSingularDualPlural
Nominativegavāmpatiḥ gavāmpatī gavāmpatayaḥ
Vocativegavāmpate gavāmpatī gavāmpatayaḥ
Accusativegavāmpatim gavāmpatī gavāmpatīn
Instrumentalgavāmpatinā gavāmpatibhyām gavāmpatibhiḥ
Dativegavāmpataye gavāmpatibhyām gavāmpatibhyaḥ
Ablativegavāmpateḥ gavāmpatibhyām gavāmpatibhyaḥ
Genitivegavāmpateḥ gavāmpatyoḥ gavāmpatīnām
Locativegavāmpatau gavāmpatyoḥ gavāmpatiṣu

Compound gavāmpati -

Adverb -gavāmpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria