Declension table of ?gaurāṅgamallīka

Deva

MasculineSingularDualPlural
Nominativegaurāṅgamallīkaḥ gaurāṅgamallīkau gaurāṅgamallīkāḥ
Vocativegaurāṅgamallīka gaurāṅgamallīkau gaurāṅgamallīkāḥ
Accusativegaurāṅgamallīkam gaurāṅgamallīkau gaurāṅgamallīkān
Instrumentalgaurāṅgamallīkena gaurāṅgamallīkābhyām gaurāṅgamallīkaiḥ gaurāṅgamallīkebhiḥ
Dativegaurāṅgamallīkāya gaurāṅgamallīkābhyām gaurāṅgamallīkebhyaḥ
Ablativegaurāṅgamallīkāt gaurāṅgamallīkābhyām gaurāṅgamallīkebhyaḥ
Genitivegaurāṅgamallīkasya gaurāṅgamallīkayoḥ gaurāṅgamallīkānām
Locativegaurāṅgamallīke gaurāṅgamallīkayoḥ gaurāṅgamallīkeṣu

Compound gaurāṅgamallīka -

Adverb -gaurāṅgamallīkam -gaurāṅgamallīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria