Declension table of ?gaudanteya

Deva

MasculineSingularDualPlural
Nominativegaudanteyaḥ gaudanteyau gaudanteyāḥ
Vocativegaudanteya gaudanteyau gaudanteyāḥ
Accusativegaudanteyam gaudanteyau gaudanteyān
Instrumentalgaudanteyena gaudanteyābhyām gaudanteyaiḥ gaudanteyebhiḥ
Dativegaudanteyāya gaudanteyābhyām gaudanteyebhyaḥ
Ablativegaudanteyāt gaudanteyābhyām gaudanteyebhyaḥ
Genitivegaudanteyasya gaudanteyayoḥ gaudanteyānām
Locativegaudanteye gaudanteyayoḥ gaudanteyeṣu

Compound gaudanteya -

Adverb -gaudanteyam -gaudanteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria