Declension table of ?gauḍasāraṅgī

Deva

FeminineSingularDualPlural
Nominativegauḍasāraṅgī gauḍasāraṅgyau gauḍasāraṅgyaḥ
Vocativegauḍasāraṅgi gauḍasāraṅgyau gauḍasāraṅgyaḥ
Accusativegauḍasāraṅgīm gauḍasāraṅgyau gauḍasāraṅgīḥ
Instrumentalgauḍasāraṅgyā gauḍasāraṅgībhyām gauḍasāraṅgībhiḥ
Dativegauḍasāraṅgyai gauḍasāraṅgībhyām gauḍasāraṅgībhyaḥ
Ablativegauḍasāraṅgyāḥ gauḍasāraṅgībhyām gauḍasāraṅgībhyaḥ
Genitivegauḍasāraṅgyāḥ gauḍasāraṅgyoḥ gauḍasāraṅgīṇām
Locativegauḍasāraṅgyām gauḍasāraṅgyoḥ gauḍasāraṅgīṣu

Compound gauḍasāraṅgi - gauḍasāraṅgī -

Adverb -gauḍasāraṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria