Declension table of ?gauḍapura

Deva

NeuterSingularDualPlural
Nominativegauḍapuram gauḍapure gauḍapurāṇi
Vocativegauḍapura gauḍapure gauḍapurāṇi
Accusativegauḍapuram gauḍapure gauḍapurāṇi
Instrumentalgauḍapureṇa gauḍapurābhyām gauḍapuraiḥ
Dativegauḍapurāya gauḍapurābhyām gauḍapurebhyaḥ
Ablativegauḍapurāt gauḍapurābhyām gauḍapurebhyaḥ
Genitivegauḍapurasya gauḍapurayoḥ gauḍapurāṇām
Locativegauḍapure gauḍapurayoḥ gauḍapureṣu

Compound gauḍapura -

Adverb -gauḍapuram -gauḍapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria