Declension table of ?gataśrī

Deva

NeuterSingularDualPlural
Nominativegataśri gataśriṇī gataśrīṇi
Vocativegataśri gataśriṇī gataśrīṇi
Accusativegataśri gataśriṇī gataśrīṇi
Instrumentalgataśriṇā gataśribhyām gataśribhiḥ
Dativegataśriṇe gataśribhyām gataśribhyaḥ
Ablativegataśriṇaḥ gataśribhyām gataśribhyaḥ
Genitivegataśriṇaḥ gataśriṇoḥ gataśrīṇām
Locativegataśriṇi gataśriṇoḥ gataśriṣu

Compound gataśri -

Adverb -gataśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria