Declension table of ?gataśaiśava

Deva

MasculineSingularDualPlural
Nominativegataśaiśavaḥ gataśaiśavau gataśaiśavāḥ
Vocativegataśaiśava gataśaiśavau gataśaiśavāḥ
Accusativegataśaiśavam gataśaiśavau gataśaiśavān
Instrumentalgataśaiśavena gataśaiśavābhyām gataśaiśavaiḥ gataśaiśavebhiḥ
Dativegataśaiśavāya gataśaiśavābhyām gataśaiśavebhyaḥ
Ablativegataśaiśavāt gataśaiśavābhyām gataśaiśavebhyaḥ
Genitivegataśaiśavasya gataśaiśavayoḥ gataśaiśavānām
Locativegataśaiśave gataśaiśavayoḥ gataśaiśaveṣu

Compound gataśaiśava -

Adverb -gataśaiśavam -gataśaiśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria