Declension table of ?gatavyatha

Deva

NeuterSingularDualPlural
Nominativegatavyatham gatavyathe gatavyathāni
Vocativegatavyatha gatavyathe gatavyathāni
Accusativegatavyatham gatavyathe gatavyathāni
Instrumentalgatavyathena gatavyathābhyām gatavyathaiḥ
Dativegatavyathāya gatavyathābhyām gatavyathebhyaḥ
Ablativegatavyathāt gatavyathābhyām gatavyathebhyaḥ
Genitivegatavyathasya gatavyathayoḥ gatavyathānām
Locativegatavyathe gatavyathayoḥ gatavyatheṣu

Compound gatavyatha -

Adverb -gatavyatham -gatavyathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria