Declension table of ?gatavatā

Deva

FeminineSingularDualPlural
Nominativegatavatā gatavate gatavatāḥ
Vocativegatavate gatavate gatavatāḥ
Accusativegatavatām gatavate gatavatāḥ
Instrumentalgatavatayā gatavatābhyām gatavatābhiḥ
Dativegatavatāyai gatavatābhyām gatavatābhyaḥ
Ablativegatavatāyāḥ gatavatābhyām gatavatābhyaḥ
Genitivegatavatāyāḥ gatavatayoḥ gatavatānām
Locativegatavatāyām gatavatayoḥ gatavatāsu

Adverb -gatavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria