Declension table of ?gatasvārtha

Deva

NeuterSingularDualPlural
Nominativegatasvārtham gatasvārthe gatasvārthāni
Vocativegatasvārtha gatasvārthe gatasvārthāni
Accusativegatasvārtham gatasvārthe gatasvārthāni
Instrumentalgatasvārthena gatasvārthābhyām gatasvārthaiḥ
Dativegatasvārthāya gatasvārthābhyām gatasvārthebhyaḥ
Ablativegatasvārthāt gatasvārthābhyām gatasvārthebhyaḥ
Genitivegatasvārthasya gatasvārthayoḥ gatasvārthānām
Locativegatasvārthe gatasvārthayoḥ gatasvārtheṣu

Compound gatasvārtha -

Adverb -gatasvārtham -gatasvārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria