Declension table of ?gatasādhvasā

Deva

FeminineSingularDualPlural
Nominativegatasādhvasā gatasādhvase gatasādhvasāḥ
Vocativegatasādhvase gatasādhvase gatasādhvasāḥ
Accusativegatasādhvasām gatasādhvase gatasādhvasāḥ
Instrumentalgatasādhvasayā gatasādhvasābhyām gatasādhvasābhiḥ
Dativegatasādhvasāyai gatasādhvasābhyām gatasādhvasābhyaḥ
Ablativegatasādhvasāyāḥ gatasādhvasābhyām gatasādhvasābhyaḥ
Genitivegatasādhvasāyāḥ gatasādhvasayoḥ gatasādhvasānām
Locativegatasādhvasāyām gatasādhvasayoḥ gatasādhvasāsu

Adverb -gatasādhvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria