Declension table of ?gatanāsika

Deva

NeuterSingularDualPlural
Nominativegatanāsikam gatanāsike gatanāsikāni
Vocativegatanāsika gatanāsike gatanāsikāni
Accusativegatanāsikam gatanāsike gatanāsikāni
Instrumentalgatanāsikena gatanāsikābhyām gatanāsikaiḥ
Dativegatanāsikāya gatanāsikābhyām gatanāsikebhyaḥ
Ablativegatanāsikāt gatanāsikābhyām gatanāsikebhyaḥ
Genitivegatanāsikasya gatanāsikayoḥ gatanāsikānām
Locativegatanāsike gatanāsikayoḥ gatanāsikeṣu

Compound gatanāsika -

Adverb -gatanāsikam -gatanāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria