Declension table of ?gatajīvita

Deva

MasculineSingularDualPlural
Nominativegatajīvitaḥ gatajīvitau gatajīvitāḥ
Vocativegatajīvita gatajīvitau gatajīvitāḥ
Accusativegatajīvitam gatajīvitau gatajīvitān
Instrumentalgatajīvitena gatajīvitābhyām gatajīvitaiḥ gatajīvitebhiḥ
Dativegatajīvitāya gatajīvitābhyām gatajīvitebhyaḥ
Ablativegatajīvitāt gatajīvitābhyām gatajīvitebhyaḥ
Genitivegatajīvitasya gatajīvitayoḥ gatajīvitānām
Locativegatajīvite gatajīvitayoḥ gatajīviteṣu

Compound gatajīvita -

Adverb -gatajīvitam -gatajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria