Declension table of ?gatabhī

Deva

NeuterSingularDualPlural
Nominativegatabhi gatabhinī gatabhīni
Vocativegatabhi gatabhinī gatabhīni
Accusativegatabhi gatabhinī gatabhīni
Instrumentalgatabhinā gatabhibhyām gatabhibhiḥ
Dativegatabhine gatabhibhyām gatabhibhyaḥ
Ablativegatabhinaḥ gatabhibhyām gatabhibhyaḥ
Genitivegatabhinaḥ gatabhinoḥ gatabhīnām
Locativegatabhini gatabhinoḥ gatabhiṣu

Compound gatabhi -

Adverb -gatabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria