Declension table of ?gatāyāta

Deva

NeuterSingularDualPlural
Nominativegatāyātam gatāyāte gatāyātāni
Vocativegatāyāta gatāyāte gatāyātāni
Accusativegatāyātam gatāyāte gatāyātāni
Instrumentalgatāyātena gatāyātābhyām gatāyātaiḥ
Dativegatāyātāya gatāyātābhyām gatāyātebhyaḥ
Ablativegatāyātāt gatāyātābhyām gatāyātebhyaḥ
Genitivegatāyātasya gatāyātayoḥ gatāyātānām
Locativegatāyāte gatāyātayoḥ gatāyāteṣu

Compound gatāyāta -

Adverb -gatāyātam -gatāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria