Declension table of ?gatāyāta

Deva

MasculineSingularDualPlural
Nominativegatāyātaḥ gatāyātau gatāyātāḥ
Vocativegatāyāta gatāyātau gatāyātāḥ
Accusativegatāyātam gatāyātau gatāyātān
Instrumentalgatāyātena gatāyātābhyām gatāyātaiḥ gatāyātebhiḥ
Dativegatāyātāya gatāyātābhyām gatāyātebhyaḥ
Ablativegatāyātāt gatāyātābhyām gatāyātebhyaḥ
Genitivegatāyātasya gatāyātayoḥ gatāyātānām
Locativegatāyāte gatāyātayoḥ gatāyāteṣu

Compound gatāyāta -

Adverb -gatāyātam -gatāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria