Declension table of ?gatādhvan

Deva

NeuterSingularDualPlural
Nominativegatādhva gatādhvnī gatādhvanī gatādhvāni
Vocativegatādhvan gatādhva gatādhvnī gatādhvanī gatādhvāni
Accusativegatādhva gatādhvnī gatādhvanī gatādhvāni
Instrumentalgatādhvanā gatādhvabhyām gatādhvabhiḥ
Dativegatādhvane gatādhvabhyām gatādhvabhyaḥ
Ablativegatādhvanaḥ gatādhvabhyām gatādhvabhyaḥ
Genitivegatādhvanaḥ gatādhvanoḥ gatādhvanām
Locativegatādhvani gatādhvanoḥ gatādhvasu

Compound gatādhva -

Adverb -gatādhva -gatādhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria