Declension table of ?garviṣṭha

Deva

NeuterSingularDualPlural
Nominativegarviṣṭham garviṣṭhe garviṣṭhāni
Vocativegarviṣṭha garviṣṭhe garviṣṭhāni
Accusativegarviṣṭham garviṣṭhe garviṣṭhāni
Instrumentalgarviṣṭhena garviṣṭhābhyām garviṣṭhaiḥ
Dativegarviṣṭhāya garviṣṭhābhyām garviṣṭhebhyaḥ
Ablativegarviṣṭhāt garviṣṭhābhyām garviṣṭhebhyaḥ
Genitivegarviṣṭhasya garviṣṭhayoḥ garviṣṭhānām
Locativegarviṣṭhe garviṣṭhayoḥ garviṣṭheṣu

Compound garviṣṭha -

Adverb -garviṣṭham -garviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria