Declension table of ?garuḍeśa

Deva

MasculineSingularDualPlural
Nominativegaruḍeśaḥ garuḍeśau garuḍeśāḥ
Vocativegaruḍeśa garuḍeśau garuḍeśāḥ
Accusativegaruḍeśam garuḍeśau garuḍeśān
Instrumentalgaruḍeśena garuḍeśābhyām garuḍeśaiḥ garuḍeśebhiḥ
Dativegaruḍeśāya garuḍeśābhyām garuḍeśebhyaḥ
Ablativegaruḍeśāt garuḍeśābhyām garuḍeśebhyaḥ
Genitivegaruḍeśasya garuḍeśayoḥ garuḍeśānām
Locativegaruḍeśe garuḍeśayoḥ garuḍeśeṣu

Compound garuḍeśa -

Adverb -garuḍeśam -garuḍeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria