Declension table of ?garuḍavegā

Deva

FeminineSingularDualPlural
Nominativegaruḍavegā garuḍavege garuḍavegāḥ
Vocativegaruḍavege garuḍavege garuḍavegāḥ
Accusativegaruḍavegām garuḍavege garuḍavegāḥ
Instrumentalgaruḍavegayā garuḍavegābhyām garuḍavegābhiḥ
Dativegaruḍavegāyai garuḍavegābhyām garuḍavegābhyaḥ
Ablativegaruḍavegāyāḥ garuḍavegābhyām garuḍavegābhyaḥ
Genitivegaruḍavegāyāḥ garuḍavegayoḥ garuḍavegānām
Locativegaruḍavegāyām garuḍavegayoḥ garuḍavegāsu

Adverb -garuḍavegam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria