Declension table of ?garuḍaketu

Deva

MasculineSingularDualPlural
Nominativegaruḍaketuḥ garuḍaketū garuḍaketavaḥ
Vocativegaruḍaketo garuḍaketū garuḍaketavaḥ
Accusativegaruḍaketum garuḍaketū garuḍaketūn
Instrumentalgaruḍaketunā garuḍaketubhyām garuḍaketubhiḥ
Dativegaruḍaketave garuḍaketubhyām garuḍaketubhyaḥ
Ablativegaruḍaketoḥ garuḍaketubhyām garuḍaketubhyaḥ
Genitivegaruḍaketoḥ garuḍaketvoḥ garuḍaketūnām
Locativegaruḍaketau garuḍaketvoḥ garuḍaketuṣu

Compound garuḍaketu -

Adverb -garuḍaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria