Declension table of ?garīyasā

Deva

FeminineSingularDualPlural
Nominativegarīyasā garīyase garīyasāḥ
Vocativegarīyase garīyase garīyasāḥ
Accusativegarīyasām garīyase garīyasāḥ
Instrumentalgarīyasayā garīyasābhyām garīyasābhiḥ
Dativegarīyasāyai garīyasābhyām garīyasābhyaḥ
Ablativegarīyasāyāḥ garīyasābhyām garīyasābhyaḥ
Genitivegarīyasāyāḥ garīyasayoḥ garīyasānām
Locativegarīyasāyām garīyasayoḥ garīyasāsu

Adverb -garīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria