Declension table of ?garhyavādin

Deva

NeuterSingularDualPlural
Nominativegarhyavādi garhyavādinī garhyavādīni
Vocativegarhyavādin garhyavādi garhyavādinī garhyavādīni
Accusativegarhyavādi garhyavādinī garhyavādīni
Instrumentalgarhyavādinā garhyavādibhyām garhyavādibhiḥ
Dativegarhyavādine garhyavādibhyām garhyavādibhyaḥ
Ablativegarhyavādinaḥ garhyavādibhyām garhyavādibhyaḥ
Genitivegarhyavādinaḥ garhyavādinoḥ garhyavādinām
Locativegarhyavādini garhyavādinoḥ garhyavādiṣu

Compound garhyavādi -

Adverb -garhyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria