Declension table of ?gardabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativegardabhāṇḍam gardabhāṇḍe gardabhāṇḍāni
Vocativegardabhāṇḍa gardabhāṇḍe gardabhāṇḍāni
Accusativegardabhāṇḍam gardabhāṇḍe gardabhāṇḍāni
Instrumentalgardabhāṇḍena gardabhāṇḍābhyām gardabhāṇḍaiḥ
Dativegardabhāṇḍāya gardabhāṇḍābhyām gardabhāṇḍebhyaḥ
Ablativegardabhāṇḍāt gardabhāṇḍābhyām gardabhāṇḍebhyaḥ
Genitivegardabhāṇḍasya gardabhāṇḍayoḥ gardabhāṇḍānām
Locativegardabhāṇḍe gardabhāṇḍayoḥ gardabhāṇḍeṣu

Compound gardabhāṇḍa -

Adverb -gardabhāṇḍam -gardabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria