Declension table of ?gardabhāṇḍa

Deva

MasculineSingularDualPlural
Nominativegardabhāṇḍaḥ gardabhāṇḍau gardabhāṇḍāḥ
Vocativegardabhāṇḍa gardabhāṇḍau gardabhāṇḍāḥ
Accusativegardabhāṇḍam gardabhāṇḍau gardabhāṇḍān
Instrumentalgardabhāṇḍena gardabhāṇḍābhyām gardabhāṇḍaiḥ gardabhāṇḍebhiḥ
Dativegardabhāṇḍāya gardabhāṇḍābhyām gardabhāṇḍebhyaḥ
Ablativegardabhāṇḍāt gardabhāṇḍābhyām gardabhāṇḍebhyaḥ
Genitivegardabhāṇḍasya gardabhāṇḍayoḥ gardabhāṇḍānām
Locativegardabhāṇḍe gardabhāṇḍayoḥ gardabhāṇḍeṣu

Compound gardabhāṇḍa -

Adverb -gardabhāṇḍam -gardabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria