Declension table of ?garbhopaniṣad

Deva

FeminineSingularDualPlural
Nominativegarbhopaniṣat garbhopaniṣadau garbhopaniṣadaḥ
Vocativegarbhopaniṣat garbhopaniṣadau garbhopaniṣadaḥ
Accusativegarbhopaniṣadam garbhopaniṣadau garbhopaniṣadaḥ
Instrumentalgarbhopaniṣadā garbhopaniṣadbhyām garbhopaniṣadbhiḥ
Dativegarbhopaniṣade garbhopaniṣadbhyām garbhopaniṣadbhyaḥ
Ablativegarbhopaniṣadaḥ garbhopaniṣadbhyām garbhopaniṣadbhyaḥ
Genitivegarbhopaniṣadaḥ garbhopaniṣadoḥ garbhopaniṣadām
Locativegarbhopaniṣadi garbhopaniṣadoḥ garbhopaniṣatsu

Compound garbhopaniṣat -

Adverb -garbhopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria