Declension table of ?garbhīkaraṇa

Deva

NeuterSingularDualPlural
Nominativegarbhīkaraṇam garbhīkaraṇe garbhīkaraṇāni
Vocativegarbhīkaraṇa garbhīkaraṇe garbhīkaraṇāni
Accusativegarbhīkaraṇam garbhīkaraṇe garbhīkaraṇāni
Instrumentalgarbhīkaraṇena garbhīkaraṇābhyām garbhīkaraṇaiḥ
Dativegarbhīkaraṇāya garbhīkaraṇābhyām garbhīkaraṇebhyaḥ
Ablativegarbhīkaraṇāt garbhīkaraṇābhyām garbhīkaraṇebhyaḥ
Genitivegarbhīkaraṇasya garbhīkaraṇayoḥ garbhīkaraṇānām
Locativegarbhīkaraṇe garbhīkaraṇayoḥ garbhīkaraṇeṣu

Compound garbhīkaraṇa -

Adverb -garbhīkaraṇam -garbhīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria