Declension table of ?garbhavicyuti

Deva

FeminineSingularDualPlural
Nominativegarbhavicyutiḥ garbhavicyutī garbhavicyutayaḥ
Vocativegarbhavicyute garbhavicyutī garbhavicyutayaḥ
Accusativegarbhavicyutim garbhavicyutī garbhavicyutīḥ
Instrumentalgarbhavicyutyā garbhavicyutibhyām garbhavicyutibhiḥ
Dativegarbhavicyutyai garbhavicyutaye garbhavicyutibhyām garbhavicyutibhyaḥ
Ablativegarbhavicyutyāḥ garbhavicyuteḥ garbhavicyutibhyām garbhavicyutibhyaḥ
Genitivegarbhavicyutyāḥ garbhavicyuteḥ garbhavicyutyoḥ garbhavicyutīnām
Locativegarbhavicyutyām garbhavicyutau garbhavicyutyoḥ garbhavicyutiṣu

Compound garbhavicyuti -

Adverb -garbhavicyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria