Declension table of ?garbhavāsakleśa

Deva

MasculineSingularDualPlural
Nominativegarbhavāsakleśaḥ garbhavāsakleśau garbhavāsakleśāḥ
Vocativegarbhavāsakleśa garbhavāsakleśau garbhavāsakleśāḥ
Accusativegarbhavāsakleśam garbhavāsakleśau garbhavāsakleśān
Instrumentalgarbhavāsakleśena garbhavāsakleśābhyām garbhavāsakleśaiḥ garbhavāsakleśebhiḥ
Dativegarbhavāsakleśāya garbhavāsakleśābhyām garbhavāsakleśebhyaḥ
Ablativegarbhavāsakleśāt garbhavāsakleśābhyām garbhavāsakleśebhyaḥ
Genitivegarbhavāsakleśasya garbhavāsakleśayoḥ garbhavāsakleśānām
Locativegarbhavāsakleśe garbhavāsakleśayoḥ garbhavāsakleśeṣu

Compound garbhavāsakleśa -

Adverb -garbhavāsakleśam -garbhavāsakleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria