Declension table of ?garbhasaṃsravaṇa

Deva

NeuterSingularDualPlural
Nominativegarbhasaṃsravaṇam garbhasaṃsravaṇe garbhasaṃsravaṇāni
Vocativegarbhasaṃsravaṇa garbhasaṃsravaṇe garbhasaṃsravaṇāni
Accusativegarbhasaṃsravaṇam garbhasaṃsravaṇe garbhasaṃsravaṇāni
Instrumentalgarbhasaṃsravaṇena garbhasaṃsravaṇābhyām garbhasaṃsravaṇaiḥ
Dativegarbhasaṃsravaṇāya garbhasaṃsravaṇābhyām garbhasaṃsravaṇebhyaḥ
Ablativegarbhasaṃsravaṇāt garbhasaṃsravaṇābhyām garbhasaṃsravaṇebhyaḥ
Genitivegarbhasaṃsravaṇasya garbhasaṃsravaṇayoḥ garbhasaṃsravaṇānām
Locativegarbhasaṃsravaṇe garbhasaṃsravaṇayoḥ garbhasaṃsravaṇeṣu

Compound garbhasaṃsravaṇa -

Adverb -garbhasaṃsravaṇam -garbhasaṃsravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria