Declension table of ?garbharūpaka

Deva

MasculineSingularDualPlural
Nominativegarbharūpakaḥ garbharūpakau garbharūpakāḥ
Vocativegarbharūpaka garbharūpakau garbharūpakāḥ
Accusativegarbharūpakam garbharūpakau garbharūpakān
Instrumentalgarbharūpakeṇa garbharūpakābhyām garbharūpakaiḥ garbharūpakebhiḥ
Dativegarbharūpakāya garbharūpakābhyām garbharūpakebhyaḥ
Ablativegarbharūpakāt garbharūpakābhyām garbharūpakebhyaḥ
Genitivegarbharūpakasya garbharūpakayoḥ garbharūpakāṇām
Locativegarbharūpake garbharūpakayoḥ garbharūpakeṣu

Compound garbharūpaka -

Adverb -garbharūpakam -garbharūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria