Declension table of ?garbhaprāvaraṇa

Deva

NeuterSingularDualPlural
Nominativegarbhaprāvaraṇam garbhaprāvaraṇe garbhaprāvaraṇāni
Vocativegarbhaprāvaraṇa garbhaprāvaraṇe garbhaprāvaraṇāni
Accusativegarbhaprāvaraṇam garbhaprāvaraṇe garbhaprāvaraṇāni
Instrumentalgarbhaprāvaraṇena garbhaprāvaraṇābhyām garbhaprāvaraṇaiḥ
Dativegarbhaprāvaraṇāya garbhaprāvaraṇābhyām garbhaprāvaraṇebhyaḥ
Ablativegarbhaprāvaraṇāt garbhaprāvaraṇābhyām garbhaprāvaraṇebhyaḥ
Genitivegarbhaprāvaraṇasya garbhaprāvaraṇayoḥ garbhaprāvaraṇānām
Locativegarbhaprāvaraṇe garbhaprāvaraṇayoḥ garbhaprāvaraṇeṣu

Compound garbhaprāvaraṇa -

Adverb -garbhaprāvaraṇam -garbhaprāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria