Declension table of ?garbhanābhināḍī

Deva

FeminineSingularDualPlural
Nominativegarbhanābhināḍī garbhanābhināḍyau garbhanābhināḍyaḥ
Vocativegarbhanābhināḍi garbhanābhināḍyau garbhanābhināḍyaḥ
Accusativegarbhanābhināḍīm garbhanābhināḍyau garbhanābhināḍīḥ
Instrumentalgarbhanābhināḍyā garbhanābhināḍībhyām garbhanābhināḍībhiḥ
Dativegarbhanābhināḍyai garbhanābhināḍībhyām garbhanābhināḍībhyaḥ
Ablativegarbhanābhināḍyāḥ garbhanābhināḍībhyām garbhanābhināḍībhyaḥ
Genitivegarbhanābhināḍyāḥ garbhanābhināḍyoḥ garbhanābhināḍīnām
Locativegarbhanābhināḍyām garbhanābhināḍyoḥ garbhanābhināḍīṣu

Compound garbhanābhināḍi - garbhanābhināḍī -

Adverb -garbhanābhināḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria