Declension table of ?garbhamokṣa

Deva

MasculineSingularDualPlural
Nominativegarbhamokṣaḥ garbhamokṣau garbhamokṣāḥ
Vocativegarbhamokṣa garbhamokṣau garbhamokṣāḥ
Accusativegarbhamokṣam garbhamokṣau garbhamokṣān
Instrumentalgarbhamokṣeṇa garbhamokṣābhyām garbhamokṣaiḥ garbhamokṣebhiḥ
Dativegarbhamokṣāya garbhamokṣābhyām garbhamokṣebhyaḥ
Ablativegarbhamokṣāt garbhamokṣābhyām garbhamokṣebhyaḥ
Genitivegarbhamokṣasya garbhamokṣayoḥ garbhamokṣāṇām
Locativegarbhamokṣe garbhamokṣayoḥ garbhamokṣeṣu

Compound garbhamokṣa -

Adverb -garbhamokṣam -garbhamokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria