Declension table of ?garbhagrahaṇa

Deva

NeuterSingularDualPlural
Nominativegarbhagrahaṇam garbhagrahaṇe garbhagrahaṇāni
Vocativegarbhagrahaṇa garbhagrahaṇe garbhagrahaṇāni
Accusativegarbhagrahaṇam garbhagrahaṇe garbhagrahaṇāni
Instrumentalgarbhagrahaṇena garbhagrahaṇābhyām garbhagrahaṇaiḥ
Dativegarbhagrahaṇāya garbhagrahaṇābhyām garbhagrahaṇebhyaḥ
Ablativegarbhagrahaṇāt garbhagrahaṇābhyām garbhagrahaṇebhyaḥ
Genitivegarbhagrahaṇasya garbhagrahaṇayoḥ garbhagrahaṇānām
Locativegarbhagrahaṇe garbhagrahaṇayoḥ garbhagrahaṇeṣu

Compound garbhagrahaṇa -

Adverb -garbhagrahaṇam -garbhagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria