Declension table of ?garbhagrāhikā

Deva

FeminineSingularDualPlural
Nominativegarbhagrāhikā garbhagrāhike garbhagrāhikāḥ
Vocativegarbhagrāhike garbhagrāhike garbhagrāhikāḥ
Accusativegarbhagrāhikām garbhagrāhike garbhagrāhikāḥ
Instrumentalgarbhagrāhikayā garbhagrāhikābhyām garbhagrāhikābhiḥ
Dativegarbhagrāhikāyai garbhagrāhikābhyām garbhagrāhikābhyaḥ
Ablativegarbhagrāhikāyāḥ garbhagrāhikābhyām garbhagrāhikābhyaḥ
Genitivegarbhagrāhikāyāḥ garbhagrāhikayoḥ garbhagrāhikāṇām
Locativegarbhagrāhikāyām garbhagrāhikayoḥ garbhagrāhikāsu

Adverb -garbhagrāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria