Declension table of ?garbhadhvaṃsa

Deva

MasculineSingularDualPlural
Nominativegarbhadhvaṃsaḥ garbhadhvaṃsau garbhadhvaṃsāḥ
Vocativegarbhadhvaṃsa garbhadhvaṃsau garbhadhvaṃsāḥ
Accusativegarbhadhvaṃsam garbhadhvaṃsau garbhadhvaṃsān
Instrumentalgarbhadhvaṃsena garbhadhvaṃsābhyām garbhadhvaṃsaiḥ garbhadhvaṃsebhiḥ
Dativegarbhadhvaṃsāya garbhadhvaṃsābhyām garbhadhvaṃsebhyaḥ
Ablativegarbhadhvaṃsāt garbhadhvaṃsābhyām garbhadhvaṃsebhyaḥ
Genitivegarbhadhvaṃsasya garbhadhvaṃsayoḥ garbhadhvaṃsānām
Locativegarbhadhvaṃse garbhadhvaṃsayoḥ garbhadhvaṃseṣu

Compound garbhadhvaṃsa -

Adverb -garbhadhvaṃsam -garbhadhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria