Declension table of ?garbhabhartṛdruh

Deva

NeuterSingularDualPlural
Nominativegarbhabhartṛdhruṭ garbhabhartṛdhruk garbhabhartṛdruhī garbhabhartṛdruṃhi
Vocativegarbhabhartṛdhruṭ garbhabhartṛdhruk garbhabhartṛdruhī garbhabhartṛdruṃhi
Accusativegarbhabhartṛdhruṭ garbhabhartṛdhruk garbhabhartṛdruhī garbhabhartṛdruṃhi
Instrumentalgarbhabhartṛdruhā garbhabhartṛdhruḍbhyām garbhabhartṛdhrugbhyām garbhabhartṛdhruḍbhiḥ garbhabhartṛdhrugbhiḥ
Dativegarbhabhartṛdruhe garbhabhartṛdhruḍbhyām garbhabhartṛdhrugbhyām garbhabhartṛdhruḍbhyaḥ garbhabhartṛdhrugbhyaḥ
Ablativegarbhabhartṛdruhaḥ garbhabhartṛdhruḍbhyām garbhabhartṛdhrugbhyām garbhabhartṛdhruḍbhyaḥ garbhabhartṛdhrugbhyaḥ
Genitivegarbhabhartṛdruhaḥ garbhabhartṛdruhoḥ garbhabhartṛdruhām
Locativegarbhabhartṛdruhi garbhabhartṛdruhoḥ garbhabhartṛdhruṭsu garbhabhartṛdhrukṣu

Compound garbhabhartṛdhruk - garbhabhartṛdhruṭ -

Adverb -garbhabhartṛdhruk -garbhabhartṛdhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria